Declension table of ?māṇikyāntaka

Deva

MasculineSingularDualPlural
Nominativemāṇikyāntakaḥ māṇikyāntakau māṇikyāntakāḥ
Vocativemāṇikyāntaka māṇikyāntakau māṇikyāntakāḥ
Accusativemāṇikyāntakam māṇikyāntakau māṇikyāntakān
Instrumentalmāṇikyāntakena māṇikyāntakābhyām māṇikyāntakaiḥ māṇikyāntakebhiḥ
Dativemāṇikyāntakāya māṇikyāntakābhyām māṇikyāntakebhyaḥ
Ablativemāṇikyāntakāt māṇikyāntakābhyām māṇikyāntakebhyaḥ
Genitivemāṇikyāntakasya māṇikyāntakayoḥ māṇikyāntakānām
Locativemāṇikyāntake māṇikyāntakayoḥ māṇikyāntakeṣu

Compound māṇikyāntaka -

Adverb -māṇikyāntakam -māṇikyāntakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria