Declension table of ?māṇikyādri

Deva

MasculineSingularDualPlural
Nominativemāṇikyādriḥ māṇikyādrī māṇikyādrayaḥ
Vocativemāṇikyādre māṇikyādrī māṇikyādrayaḥ
Accusativemāṇikyādrim māṇikyādrī māṇikyādrīn
Instrumentalmāṇikyādriṇā māṇikyādribhyām māṇikyādribhiḥ
Dativemāṇikyādraye māṇikyādribhyām māṇikyādribhyaḥ
Ablativemāṇikyādreḥ māṇikyādribhyām māṇikyādribhyaḥ
Genitivemāṇikyādreḥ māṇikyādryoḥ māṇikyādrīṇām
Locativemāṇikyādrau māṇikyādryoḥ māṇikyādriṣu

Compound māṇikyādri -

Adverb -māṇikyādri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria