Declension table of ?māṇikyāditya

Deva

MasculineSingularDualPlural
Nominativemāṇikyādityaḥ māṇikyādityau māṇikyādityāḥ
Vocativemāṇikyāditya māṇikyādityau māṇikyādityāḥ
Accusativemāṇikyādityam māṇikyādityau māṇikyādityān
Instrumentalmāṇikyādityena māṇikyādityābhyām māṇikyādityaiḥ māṇikyādityebhiḥ
Dativemāṇikyādityāya māṇikyādityābhyām māṇikyādityebhyaḥ
Ablativemāṇikyādityāt māṇikyādityābhyām māṇikyādityebhyaḥ
Genitivemāṇikyādityasya māṇikyādityayoḥ māṇikyādityānām
Locativemāṇikyāditye māṇikyādityayoḥ māṇikyādityeṣu

Compound māṇikyāditya -

Adverb -māṇikyādityam -māṇikyādityāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria