Declension table of ?māṇicari

Deva

MasculineSingularDualPlural
Nominativemāṇicariḥ māṇicarī māṇicarayaḥ
Vocativemāṇicare māṇicarī māṇicarayaḥ
Accusativemāṇicarim māṇicarī māṇicarīn
Instrumentalmāṇicariṇā māṇicaribhyām māṇicaribhiḥ
Dativemāṇicaraye māṇicaribhyām māṇicaribhyaḥ
Ablativemāṇicareḥ māṇicaribhyām māṇicaribhyaḥ
Genitivemāṇicareḥ māṇicaryoḥ māṇicarīṇām
Locativemāṇicarau māṇicaryoḥ māṇicariṣu

Compound māṇicari -

Adverb -māṇicari

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria