Declension table of ?māṇicara

Deva

MasculineSingularDualPlural
Nominativemāṇicaraḥ māṇicarau māṇicarāḥ
Vocativemāṇicara māṇicarau māṇicarāḥ
Accusativemāṇicaram māṇicarau māṇicarān
Instrumentalmāṇicareṇa māṇicarābhyām māṇicaraiḥ māṇicarebhiḥ
Dativemāṇicarāya māṇicarābhyām māṇicarebhyaḥ
Ablativemāṇicarāt māṇicarābhyām māṇicarebhyaḥ
Genitivemāṇicarasya māṇicarayoḥ māṇicarāṇām
Locativemāṇicare māṇicarayoḥ māṇicareṣu

Compound māṇicara -

Adverb -māṇicaram -māṇicarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria