Declension table of ?māṇibandha

Deva

NeuterSingularDualPlural
Nominativemāṇibandham māṇibandhe māṇibandhāni
Vocativemāṇibandha māṇibandhe māṇibandhāni
Accusativemāṇibandham māṇibandhe māṇibandhāni
Instrumentalmāṇibandhena māṇibandhābhyām māṇibandhaiḥ
Dativemāṇibandhāya māṇibandhābhyām māṇibandhebhyaḥ
Ablativemāṇibandhāt māṇibandhābhyām māṇibandhebhyaḥ
Genitivemāṇibandhasya māṇibandhayoḥ māṇibandhānām
Locativemāṇibandhe māṇibandhayoḥ māṇibandheṣu

Compound māṇibandha -

Adverb -māṇibandham -māṇibandhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria