Declension table of ?māṇavya

Deva

NeuterSingularDualPlural
Nominativemāṇavyam māṇavye māṇavyāni
Vocativemāṇavya māṇavye māṇavyāni
Accusativemāṇavyam māṇavye māṇavyāni
Instrumentalmāṇavyena māṇavyābhyām māṇavyaiḥ
Dativemāṇavyāya māṇavyābhyām māṇavyebhyaḥ
Ablativemāṇavyāt māṇavyābhyām māṇavyebhyaḥ
Genitivemāṇavyasya māṇavyayoḥ māṇavyānām
Locativemāṇavye māṇavyayoḥ māṇavyeṣu

Compound māṇavya -

Adverb -māṇavyam -māṇavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria