Declension table of ?māṇavakakrīḍanaka

Deva

NeuterSingularDualPlural
Nominativemāṇavakakrīḍanakam māṇavakakrīḍanake māṇavakakrīḍanakāni
Vocativemāṇavakakrīḍanaka māṇavakakrīḍanake māṇavakakrīḍanakāni
Accusativemāṇavakakrīḍanakam māṇavakakrīḍanake māṇavakakrīḍanakāni
Instrumentalmāṇavakakrīḍanakena māṇavakakrīḍanakābhyām māṇavakakrīḍanakaiḥ
Dativemāṇavakakrīḍanakāya māṇavakakrīḍanakābhyām māṇavakakrīḍanakebhyaḥ
Ablativemāṇavakakrīḍanakāt māṇavakakrīḍanakābhyām māṇavakakrīḍanakebhyaḥ
Genitivemāṇavakakrīḍanakasya māṇavakakrīḍanakayoḥ māṇavakakrīḍanakānām
Locativemāṇavakakrīḍanake māṇavakakrīḍanakayoḥ māṇavakakrīḍanakeṣu

Compound māṇavakakrīḍanaka -

Adverb -māṇavakakrīḍanakam -māṇavakakrīḍanakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria