Declension table of ?māṇavakakrīḍā

Deva

FeminineSingularDualPlural
Nominativemāṇavakakrīḍā māṇavakakrīḍe māṇavakakrīḍāḥ
Vocativemāṇavakakrīḍe māṇavakakrīḍe māṇavakakrīḍāḥ
Accusativemāṇavakakrīḍām māṇavakakrīḍe māṇavakakrīḍāḥ
Instrumentalmāṇavakakrīḍayā māṇavakakrīḍābhyām māṇavakakrīḍābhiḥ
Dativemāṇavakakrīḍāyai māṇavakakrīḍābhyām māṇavakakrīḍābhyaḥ
Ablativemāṇavakakrīḍāyāḥ māṇavakakrīḍābhyām māṇavakakrīḍābhyaḥ
Genitivemāṇavakakrīḍāyāḥ māṇavakakrīḍayoḥ māṇavakakrīḍānām
Locativemāṇavakakrīḍāyām māṇavakakrīḍayoḥ māṇavakakrīḍāsu

Adverb -māṇavakakrīḍam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria