Declension table of māṇavaka

Deva

NeuterSingularDualPlural
Nominativemāṇavakam māṇavake māṇavakāni
Vocativemāṇavaka māṇavake māṇavakāni
Accusativemāṇavakam māṇavake māṇavakāni
Instrumentalmāṇavakena māṇavakābhyām māṇavakaiḥ
Dativemāṇavakāya māṇavakābhyām māṇavakebhyaḥ
Ablativemāṇavakāt māṇavakābhyām māṇavakebhyaḥ
Genitivemāṇavakasya māṇavakayoḥ māṇavakānām
Locativemāṇavake māṇavakayoḥ māṇavakeṣu

Compound māṇavaka -

Adverb -māṇavakam -māṇavakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria