Declension table of ?māṇakīvrata

Deva

NeuterSingularDualPlural
Nominativemāṇakīvratam māṇakīvrate māṇakīvratāni
Vocativemāṇakīvrata māṇakīvrate māṇakīvratāni
Accusativemāṇakīvratam māṇakīvrate māṇakīvratāni
Instrumentalmāṇakīvratena māṇakīvratābhyām māṇakīvrataiḥ
Dativemāṇakīvratāya māṇakīvratābhyām māṇakīvratebhyaḥ
Ablativemāṇakīvratāt māṇakīvratābhyām māṇakīvratebhyaḥ
Genitivemāṇakīvratasya māṇakīvratayoḥ māṇakīvratānām
Locativemāṇakīvrate māṇakīvratayoḥ māṇakīvrateṣu

Compound māṇakīvrata -

Adverb -māṇakīvratam -māṇakīvratāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria