Declension table of ?māṇaka

Deva

NeuterSingularDualPlural
Nominativemāṇakam māṇake māṇakāni
Vocativemāṇaka māṇake māṇakāni
Accusativemāṇakam māṇake māṇakāni
Instrumentalmāṇakena māṇakābhyām māṇakaiḥ
Dativemāṇakāya māṇakābhyām māṇakebhyaḥ
Ablativemāṇakāt māṇakābhyām māṇakebhyaḥ
Genitivemāṇakasya māṇakayoḥ māṇakānām
Locativemāṇake māṇakayoḥ māṇakeṣu

Compound māṇaka -

Adverb -māṇakam -māṇakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria