Declension table of ?māṇḍūkyopaniṣatkārikā

Deva

FeminineSingularDualPlural
Nominativemāṇḍūkyopaniṣatkārikā māṇḍūkyopaniṣatkārike māṇḍūkyopaniṣatkārikāḥ
Vocativemāṇḍūkyopaniṣatkārike māṇḍūkyopaniṣatkārike māṇḍūkyopaniṣatkārikāḥ
Accusativemāṇḍūkyopaniṣatkārikām māṇḍūkyopaniṣatkārike māṇḍūkyopaniṣatkārikāḥ
Instrumentalmāṇḍūkyopaniṣatkārikayā māṇḍūkyopaniṣatkārikābhyām māṇḍūkyopaniṣatkārikābhiḥ
Dativemāṇḍūkyopaniṣatkārikāyai māṇḍūkyopaniṣatkārikābhyām māṇḍūkyopaniṣatkārikābhyaḥ
Ablativemāṇḍūkyopaniṣatkārikāyāḥ māṇḍūkyopaniṣatkārikābhyām māṇḍūkyopaniṣatkārikābhyaḥ
Genitivemāṇḍūkyopaniṣatkārikāyāḥ māṇḍūkyopaniṣatkārikayoḥ māṇḍūkyopaniṣatkārikāṇām
Locativemāṇḍūkyopaniṣatkārikāyām māṇḍūkyopaniṣatkārikayoḥ māṇḍūkyopaniṣatkārikāsu

Adverb -māṇḍūkyopaniṣatkārikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria