Declension table of ?māṇḍūkyopaniṣaddīpikā

Deva

FeminineSingularDualPlural
Nominativemāṇḍūkyopaniṣaddīpikā māṇḍūkyopaniṣaddīpike māṇḍūkyopaniṣaddīpikāḥ
Vocativemāṇḍūkyopaniṣaddīpike māṇḍūkyopaniṣaddīpike māṇḍūkyopaniṣaddīpikāḥ
Accusativemāṇḍūkyopaniṣaddīpikām māṇḍūkyopaniṣaddīpike māṇḍūkyopaniṣaddīpikāḥ
Instrumentalmāṇḍūkyopaniṣaddīpikayā māṇḍūkyopaniṣaddīpikābhyām māṇḍūkyopaniṣaddīpikābhiḥ
Dativemāṇḍūkyopaniṣaddīpikāyai māṇḍūkyopaniṣaddīpikābhyām māṇḍūkyopaniṣaddīpikābhyaḥ
Ablativemāṇḍūkyopaniṣaddīpikāyāḥ māṇḍūkyopaniṣaddīpikābhyām māṇḍūkyopaniṣaddīpikābhyaḥ
Genitivemāṇḍūkyopaniṣaddīpikāyāḥ māṇḍūkyopaniṣaddīpikayoḥ māṇḍūkyopaniṣaddīpikānām
Locativemāṇḍūkyopaniṣaddīpikāyām māṇḍūkyopaniṣaddīpikayoḥ māṇḍūkyopaniṣaddīpikāsu

Adverb -māṇḍūkyopaniṣaddīpikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria