Declension table of ?māṇḍūkīputra

Deva

MasculineSingularDualPlural
Nominativemāṇḍūkīputraḥ māṇḍūkīputrau māṇḍūkīputrāḥ
Vocativemāṇḍūkīputra māṇḍūkīputrau māṇḍūkīputrāḥ
Accusativemāṇḍūkīputram māṇḍūkīputrau māṇḍūkīputrān
Instrumentalmāṇḍūkīputreṇa māṇḍūkīputrābhyām māṇḍūkīputraiḥ māṇḍūkīputrebhiḥ
Dativemāṇḍūkīputrāya māṇḍūkīputrābhyām māṇḍūkīputrebhyaḥ
Ablativemāṇḍūkīputrāt māṇḍūkīputrābhyām māṇḍūkīputrebhyaḥ
Genitivemāṇḍūkīputrasya māṇḍūkīputrayoḥ māṇḍūkīputrāṇām
Locativemāṇḍūkīputre māṇḍūkīputrayoḥ māṇḍūkīputreṣu

Compound māṇḍūkīputra -

Adverb -māṇḍūkīputram -māṇḍūkīputrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria