Declension table of ?māṇḍūki

Deva

MasculineSingularDualPlural
Nominativemāṇḍūkiḥ māṇḍūkī māṇḍūkayaḥ
Vocativemāṇḍūke māṇḍūkī māṇḍūkayaḥ
Accusativemāṇḍūkim māṇḍūkī māṇḍūkīn
Instrumentalmāṇḍūkinā māṇḍūkibhyām māṇḍūkibhiḥ
Dativemāṇḍūkaye māṇḍūkibhyām māṇḍūkibhyaḥ
Ablativemāṇḍūkeḥ māṇḍūkibhyām māṇḍūkibhyaḥ
Genitivemāṇḍūkeḥ māṇḍūkyoḥ māṇḍūkīnām
Locativemāṇḍūkau māṇḍūkyoḥ māṇḍūkiṣu

Compound māṇḍūki -

Adverb -māṇḍūki

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria