Declension table of māṇḍūkeya

Deva

NeuterSingularDualPlural
Nominativemāṇḍūkeyam māṇḍūkeye māṇḍūkeyāni
Vocativemāṇḍūkeya māṇḍūkeye māṇḍūkeyāni
Accusativemāṇḍūkeyam māṇḍūkeye māṇḍūkeyāni
Instrumentalmāṇḍūkeyena māṇḍūkeyābhyām māṇḍūkeyaiḥ
Dativemāṇḍūkeyāya māṇḍūkeyābhyām māṇḍūkeyebhyaḥ
Ablativemāṇḍūkeyāt māṇḍūkeyābhyām māṇḍūkeyebhyaḥ
Genitivemāṇḍūkeyasya māṇḍūkeyayoḥ māṇḍūkeyānām
Locativemāṇḍūkeye māṇḍūkeyayoḥ māṇḍūkeyeṣu

Compound māṇḍūkeya -

Adverb -māṇḍūkeyam -māṇḍūkeyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria