Declension table of māṇḍūkeya

Deva

MasculineSingularDualPlural
Nominativemāṇḍūkeyaḥ māṇḍūkeyau māṇḍūkeyāḥ
Vocativemāṇḍūkeya māṇḍūkeyau māṇḍūkeyāḥ
Accusativemāṇḍūkeyam māṇḍūkeyau māṇḍūkeyān
Instrumentalmāṇḍūkeyena māṇḍūkeyābhyām māṇḍūkeyaiḥ māṇḍūkeyebhiḥ
Dativemāṇḍūkeyāya māṇḍūkeyābhyām māṇḍūkeyebhyaḥ
Ablativemāṇḍūkeyāt māṇḍūkeyābhyām māṇḍūkeyebhyaḥ
Genitivemāṇḍūkeyasya māṇḍūkeyayoḥ māṇḍūkeyānām
Locativemāṇḍūkeye māṇḍūkeyayoḥ māṇḍūkeyeṣu

Compound māṇḍūkeya -

Adverb -māṇḍūkeyam -māṇḍūkeyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria