Declension table of ?māṇḍūkāyanī

Deva

FeminineSingularDualPlural
Nominativemāṇḍūkāyanī māṇḍūkāyanyau māṇḍūkāyanyaḥ
Vocativemāṇḍūkāyani māṇḍūkāyanyau māṇḍūkāyanyaḥ
Accusativemāṇḍūkāyanīm māṇḍūkāyanyau māṇḍūkāyanīḥ
Instrumentalmāṇḍūkāyanyā māṇḍūkāyanībhyām māṇḍūkāyanībhiḥ
Dativemāṇḍūkāyanyai māṇḍūkāyanībhyām māṇḍūkāyanībhyaḥ
Ablativemāṇḍūkāyanyāḥ māṇḍūkāyanībhyām māṇḍūkāyanībhyaḥ
Genitivemāṇḍūkāyanyāḥ māṇḍūkāyanyoḥ māṇḍūkāyanīnām
Locativemāṇḍūkāyanyām māṇḍūkāyanyoḥ māṇḍūkāyanīṣu

Compound māṇḍūkāyani - māṇḍūkāyanī -

Adverb -māṇḍūkāyani

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria