Declension table of ?māṇḍūkāyani

Deva

MasculineSingularDualPlural
Nominativemāṇḍūkāyaniḥ māṇḍūkāyanī māṇḍūkāyanayaḥ
Vocativemāṇḍūkāyane māṇḍūkāyanī māṇḍūkāyanayaḥ
Accusativemāṇḍūkāyanim māṇḍūkāyanī māṇḍūkāyanīn
Instrumentalmāṇḍūkāyaninā māṇḍūkāyanibhyām māṇḍūkāyanibhiḥ
Dativemāṇḍūkāyanaye māṇḍūkāyanibhyām māṇḍūkāyanibhyaḥ
Ablativemāṇḍūkāyaneḥ māṇḍūkāyanibhyām māṇḍūkāyanibhyaḥ
Genitivemāṇḍūkāyaneḥ māṇḍūkāyanyoḥ māṇḍūkāyanīnām
Locativemāṇḍūkāyanau māṇḍūkāyanyoḥ māṇḍūkāyaniṣu

Compound māṇḍūkāyani -

Adverb -māṇḍūkāyani

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria