Declension table of ?māṇḍūkāyanaputra

Deva

MasculineSingularDualPlural
Nominativemāṇḍūkāyanaputraḥ māṇḍūkāyanaputrau māṇḍūkāyanaputrāḥ
Vocativemāṇḍūkāyanaputra māṇḍūkāyanaputrau māṇḍūkāyanaputrāḥ
Accusativemāṇḍūkāyanaputram māṇḍūkāyanaputrau māṇḍūkāyanaputrān
Instrumentalmāṇḍūkāyanaputreṇa māṇḍūkāyanaputrābhyām māṇḍūkāyanaputraiḥ māṇḍūkāyanaputrebhiḥ
Dativemāṇḍūkāyanaputrāya māṇḍūkāyanaputrābhyām māṇḍūkāyanaputrebhyaḥ
Ablativemāṇḍūkāyanaputrāt māṇḍūkāyanaputrābhyām māṇḍūkāyanaputrebhyaḥ
Genitivemāṇḍūkāyanaputrasya māṇḍūkāyanaputrayoḥ māṇḍūkāyanaputrāṇām
Locativemāṇḍūkāyanaputre māṇḍūkāyanaputrayoḥ māṇḍūkāyanaputreṣu

Compound māṇḍūkāyanaputra -

Adverb -māṇḍūkāyanaputram -māṇḍūkāyanaputrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria