Declension table of māṇḍūka

Deva

NeuterSingularDualPlural
Nominativemāṇḍūkam māṇḍūke māṇḍūkāni
Vocativemāṇḍūka māṇḍūke māṇḍūkāni
Accusativemāṇḍūkam māṇḍūke māṇḍūkāni
Instrumentalmāṇḍūkena māṇḍūkābhyām māṇḍūkaiḥ
Dativemāṇḍūkāya māṇḍūkābhyām māṇḍūkebhyaḥ
Ablativemāṇḍūkāt māṇḍūkābhyām māṇḍūkebhyaḥ
Genitivemāṇḍūkasya māṇḍūkayoḥ māṇḍūkānām
Locativemāṇḍūke māṇḍūkayoḥ māṇḍūkeṣu

Compound māṇḍūka -

Adverb -māṇḍūkam -māṇḍūkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria