Declension table of ?māṇḍavyeśvaratīrtha

Deva

NeuterSingularDualPlural
Nominativemāṇḍavyeśvaratīrtham māṇḍavyeśvaratīrthe māṇḍavyeśvaratīrthāni
Vocativemāṇḍavyeśvaratīrtha māṇḍavyeśvaratīrthe māṇḍavyeśvaratīrthāni
Accusativemāṇḍavyeśvaratīrtham māṇḍavyeśvaratīrthe māṇḍavyeśvaratīrthāni
Instrumentalmāṇḍavyeśvaratīrthena māṇḍavyeśvaratīrthābhyām māṇḍavyeśvaratīrthaiḥ
Dativemāṇḍavyeśvaratīrthāya māṇḍavyeśvaratīrthābhyām māṇḍavyeśvaratīrthebhyaḥ
Ablativemāṇḍavyeśvaratīrthāt māṇḍavyeśvaratīrthābhyām māṇḍavyeśvaratīrthebhyaḥ
Genitivemāṇḍavyeśvaratīrthasya māṇḍavyeśvaratīrthayoḥ māṇḍavyeśvaratīrthānām
Locativemāṇḍavyeśvaratīrthe māṇḍavyeśvaratīrthayoḥ māṇḍavyeśvaratīrtheṣu

Compound māṇḍavyeśvaratīrtha -

Adverb -māṇḍavyeśvaratīrtham -māṇḍavyeśvaratīrthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria