Declension table of ?māṇḍavyeśvara

Deva

NeuterSingularDualPlural
Nominativemāṇḍavyeśvaram māṇḍavyeśvare māṇḍavyeśvarāṇi
Vocativemāṇḍavyeśvara māṇḍavyeśvare māṇḍavyeśvarāṇi
Accusativemāṇḍavyeśvaram māṇḍavyeśvare māṇḍavyeśvarāṇi
Instrumentalmāṇḍavyeśvareṇa māṇḍavyeśvarābhyām māṇḍavyeśvaraiḥ
Dativemāṇḍavyeśvarāya māṇḍavyeśvarābhyām māṇḍavyeśvarebhyaḥ
Ablativemāṇḍavyeśvarāt māṇḍavyeśvarābhyām māṇḍavyeśvarebhyaḥ
Genitivemāṇḍavyeśvarasya māṇḍavyeśvarayoḥ māṇḍavyeśvarāṇām
Locativemāṇḍavyeśvare māṇḍavyeśvarayoḥ māṇḍavyeśvareṣu

Compound māṇḍavyeśvara -

Adverb -māṇḍavyeśvaram -māṇḍavyeśvarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria