Declension table of ?māṇḍavyaśruti

Deva

FeminineSingularDualPlural
Nominativemāṇḍavyaśrutiḥ māṇḍavyaśrutī māṇḍavyaśrutayaḥ
Vocativemāṇḍavyaśrute māṇḍavyaśrutī māṇḍavyaśrutayaḥ
Accusativemāṇḍavyaśrutim māṇḍavyaśrutī māṇḍavyaśrutīḥ
Instrumentalmāṇḍavyaśrutyā māṇḍavyaśrutibhyām māṇḍavyaśrutibhiḥ
Dativemāṇḍavyaśrutyai māṇḍavyaśrutaye māṇḍavyaśrutibhyām māṇḍavyaśrutibhyaḥ
Ablativemāṇḍavyaśrutyāḥ māṇḍavyaśruteḥ māṇḍavyaśrutibhyām māṇḍavyaśrutibhyaḥ
Genitivemāṇḍavyaśrutyāḥ māṇḍavyaśruteḥ māṇḍavyaśrutyoḥ māṇḍavyaśrutīnām
Locativemāṇḍavyaśrutyām māṇḍavyaśrutau māṇḍavyaśrutyoḥ māṇḍavyaśrutiṣu

Compound māṇḍavyaśruti -

Adverb -māṇḍavyaśruti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria