Declension table of ?māṇḍavyāyanī

Deva

FeminineSingularDualPlural
Nominativemāṇḍavyāyanī māṇḍavyāyanyau māṇḍavyāyanyaḥ
Vocativemāṇḍavyāyani māṇḍavyāyanyau māṇḍavyāyanyaḥ
Accusativemāṇḍavyāyanīm māṇḍavyāyanyau māṇḍavyāyanīḥ
Instrumentalmāṇḍavyāyanyā māṇḍavyāyanībhyām māṇḍavyāyanībhiḥ
Dativemāṇḍavyāyanyai māṇḍavyāyanībhyām māṇḍavyāyanībhyaḥ
Ablativemāṇḍavyāyanyāḥ māṇḍavyāyanībhyām māṇḍavyāyanībhyaḥ
Genitivemāṇḍavyāyanyāḥ māṇḍavyāyanyoḥ māṇḍavyāyanīnām
Locativemāṇḍavyāyanyām māṇḍavyāyanyoḥ māṇḍavyāyanīṣu

Compound māṇḍavyāyani - māṇḍavyāyanī -

Adverb -māṇḍavyāyani

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria