Declension table of ?māṇḍavyāyana

Deva

NeuterSingularDualPlural
Nominativemāṇḍavyāyanam māṇḍavyāyane māṇḍavyāyanāni
Vocativemāṇḍavyāyana māṇḍavyāyane māṇḍavyāyanāni
Accusativemāṇḍavyāyanam māṇḍavyāyane māṇḍavyāyanāni
Instrumentalmāṇḍavyāyanena māṇḍavyāyanābhyām māṇḍavyāyanaiḥ
Dativemāṇḍavyāyanāya māṇḍavyāyanābhyām māṇḍavyāyanebhyaḥ
Ablativemāṇḍavyāyanāt māṇḍavyāyanābhyām māṇḍavyāyanebhyaḥ
Genitivemāṇḍavyāyanasya māṇḍavyāyanayoḥ māṇḍavyāyanānām
Locativemāṇḍavyāyane māṇḍavyāyanayoḥ māṇḍavyāyaneṣu

Compound māṇḍavyāyana -

Adverb -māṇḍavyāyanam -māṇḍavyāyanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria