Declension table of ?māṇḍavyāyana

Deva

MasculineSingularDualPlural
Nominativemāṇḍavyāyanaḥ māṇḍavyāyanau māṇḍavyāyanāḥ
Vocativemāṇḍavyāyana māṇḍavyāyanau māṇḍavyāyanāḥ
Accusativemāṇḍavyāyanam māṇḍavyāyanau māṇḍavyāyanān
Instrumentalmāṇḍavyāyanena māṇḍavyāyanābhyām māṇḍavyāyanaiḥ māṇḍavyāyanebhiḥ
Dativemāṇḍavyāyanāya māṇḍavyāyanābhyām māṇḍavyāyanebhyaḥ
Ablativemāṇḍavyāyanāt māṇḍavyāyanābhyām māṇḍavyāyanebhyaḥ
Genitivemāṇḍavyāyanasya māṇḍavyāyanayoḥ māṇḍavyāyanānām
Locativemāṇḍavyāyane māṇḍavyāyanayoḥ māṇḍavyāyaneṣu

Compound māṇḍavyāyana -

Adverb -māṇḍavyāyanam -māṇḍavyāyanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria