Declension table of ?māṇḍarika

Deva

NeuterSingularDualPlural
Nominativemāṇḍarikam māṇḍarike māṇḍarikāṇi
Vocativemāṇḍarika māṇḍarike māṇḍarikāṇi
Accusativemāṇḍarikam māṇḍarike māṇḍarikāṇi
Instrumentalmāṇḍarikeṇa māṇḍarikābhyām māṇḍarikaiḥ
Dativemāṇḍarikāya māṇḍarikābhyām māṇḍarikebhyaḥ
Ablativemāṇḍarikāt māṇḍarikābhyām māṇḍarikebhyaḥ
Genitivemāṇḍarikasya māṇḍarikayoḥ māṇḍarikāṇām
Locativemāṇḍarike māṇḍarikayoḥ māṇḍarikeṣu

Compound māṇḍarika -

Adverb -māṇḍarikam -māṇḍarikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria