Declension table of ?māṇḍalikī

Deva

FeminineSingularDualPlural
Nominativemāṇḍalikī māṇḍalikyau māṇḍalikyaḥ
Vocativemāṇḍaliki māṇḍalikyau māṇḍalikyaḥ
Accusativemāṇḍalikīm māṇḍalikyau māṇḍalikīḥ
Instrumentalmāṇḍalikyā māṇḍalikībhyām māṇḍalikībhiḥ
Dativemāṇḍalikyai māṇḍalikībhyām māṇḍalikībhyaḥ
Ablativemāṇḍalikyāḥ māṇḍalikībhyām māṇḍalikībhyaḥ
Genitivemāṇḍalikyāḥ māṇḍalikyoḥ māṇḍalikīnām
Locativemāṇḍalikyām māṇḍalikyoḥ māṇḍalikīṣu

Compound māṇḍaliki - māṇḍalikī -

Adverb -māṇḍaliki

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria