Declension table of ?māṃścatva

Deva

NeuterSingularDualPlural
Nominativemāṃścatvam māṃścatve māṃścatvāni
Vocativemāṃścatva māṃścatve māṃścatvāni
Accusativemāṃścatvam māṃścatve māṃścatvāni
Instrumentalmāṃścatvena māṃścatvābhyām māṃścatvaiḥ
Dativemāṃścatvāya māṃścatvābhyām māṃścatvebhyaḥ
Ablativemāṃścatvāt māṃścatvābhyām māṃścatvebhyaḥ
Genitivemāṃścatvasya māṃścatvayoḥ māṃścatvānām
Locativemāṃścatve māṃścatvayoḥ māṃścatveṣu

Compound māṃścatva -

Adverb -māṃścatvam -māṃścatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria