Declension table of ?māṃspacana

Deva

NeuterSingularDualPlural
Nominativemāṃspacanam māṃspacane māṃspacanāni
Vocativemāṃspacana māṃspacane māṃspacanāni
Accusativemāṃspacanam māṃspacane māṃspacanāni
Instrumentalmāṃspacanena māṃspacanābhyām māṃspacanaiḥ
Dativemāṃspacanāya māṃspacanābhyām māṃspacanebhyaḥ
Ablativemāṃspacanāt māṃspacanābhyām māṃspacanebhyaḥ
Genitivemāṃspacanasya māṃspacanayoḥ māṃspacanānām
Locativemāṃspacane māṃspacanayoḥ māṃspacaneṣu

Compound māṃspacana -

Adverb -māṃspacanam -māṃspacanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria