Declension table of ?māṃspacana

Deva

MasculineSingularDualPlural
Nominativemāṃspacanaḥ māṃspacanau māṃspacanāḥ
Vocativemāṃspacana māṃspacanau māṃspacanāḥ
Accusativemāṃspacanam māṃspacanau māṃspacanān
Instrumentalmāṃspacanena māṃspacanābhyām māṃspacanaiḥ
Dativemāṃspacanāya māṃspacanābhyām māṃspacanebhyaḥ
Ablativemāṃspacanāt māṃspacanābhyām māṃspacanebhyaḥ
Genitivemāṃspacanasya māṃspacanayoḥ māṃspacanānām
Locativemāṃspacane māṃspacanayoḥ māṃspacaneṣu

Compound māṃspacana -

Adverb -māṃspacanam -māṃspacanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria