Declension table of ?māṃspāka

Deva

MasculineSingularDualPlural
Nominativemāṃspākaḥ māṃspākau māṃspākāḥ
Vocativemāṃspāka māṃspākau māṃspākāḥ
Accusativemāṃspākam māṃspākau māṃspākān
Instrumentalmāṃspākena māṃspākābhyām māṃspākaiḥ
Dativemāṃspākāya māṃspākābhyām māṃspākebhyaḥ
Ablativemāṃspākāt māṃspākābhyām māṃspākebhyaḥ
Genitivemāṃspākasya māṃspākayoḥ māṃspākānām
Locativemāṃspāke māṃspākayoḥ māṃspākeṣu

Compound māṃspāka -

Adverb -māṃspākam -māṃspākāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria