Declension table of ?māṃspṛṣṭā

Deva

FeminineSingularDualPlural
Nominativemāṃspṛṣṭā māṃspṛṣṭe māṃspṛṣṭāḥ
Vocativemāṃspṛṣṭe māṃspṛṣṭe māṃspṛṣṭāḥ
Accusativemāṃspṛṣṭām māṃspṛṣṭe māṃspṛṣṭāḥ
Instrumentalmāṃspṛṣṭayā māṃspṛṣṭābhyām māṃspṛṣṭābhiḥ
Dativemāṃspṛṣṭāyai māṃspṛṣṭābhyām māṃspṛṣṭābhyaḥ
Ablativemāṃspṛṣṭāyāḥ māṃspṛṣṭābhyām māṃspṛṣṭābhyaḥ
Genitivemāṃspṛṣṭāyāḥ māṃspṛṣṭayoḥ māṃspṛṣṭānām
Locativemāṃspṛṣṭāyām māṃspṛṣṭayoḥ māṃspṛṣṭāsu

Adverb -māṃspṛṣṭam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria