Declension table of ?māṃspṛṣṭa

Deva

NeuterSingularDualPlural
Nominativemāṃspṛṣṭam māṃspṛṣṭe māṃspṛṣṭāni
Vocativemāṃspṛṣṭa māṃspṛṣṭe māṃspṛṣṭāni
Accusativemāṃspṛṣṭam māṃspṛṣṭe māṃspṛṣṭāni
Instrumentalmāṃspṛṣṭena māṃspṛṣṭābhyām māṃspṛṣṭaiḥ
Dativemāṃspṛṣṭāya māṃspṛṣṭābhyām māṃspṛṣṭebhyaḥ
Ablativemāṃspṛṣṭāt māṃspṛṣṭābhyām māṃspṛṣṭebhyaḥ
Genitivemāṃspṛṣṭasya māṃspṛṣṭayoḥ māṃspṛṣṭānām
Locativemāṃspṛṣṭe māṃspṛṣṭayoḥ māṃspṛṣṭeṣu

Compound māṃspṛṣṭa -

Adverb -māṃspṛṣṭam -māṃspṛṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria