Declension table of ?māṃspṛṣṭa

Deva

MasculineSingularDualPlural
Nominativemāṃspṛṣṭaḥ māṃspṛṣṭau māṃspṛṣṭāḥ
Vocativemāṃspṛṣṭa māṃspṛṣṭau māṃspṛṣṭāḥ
Accusativemāṃspṛṣṭam māṃspṛṣṭau māṃspṛṣṭān
Instrumentalmāṃspṛṣṭena māṃspṛṣṭābhyām māṃspṛṣṭaiḥ māṃspṛṣṭebhiḥ
Dativemāṃspṛṣṭāya māṃspṛṣṭābhyām māṃspṛṣṭebhyaḥ
Ablativemāṃspṛṣṭāt māṃspṛṣṭābhyām māṃspṛṣṭebhyaḥ
Genitivemāṃspṛṣṭasya māṃspṛṣṭayoḥ māṃspṛṣṭānām
Locativemāṃspṛṣṭe māṃspṛṣṭayoḥ māṃspṛṣṭeṣu

Compound māṃspṛṣṭa -

Adverb -māṃspṛṣṭam -māṃspṛṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria