Declension table of ?māṃsopajīvin

Deva

MasculineSingularDualPlural
Nominativemāṃsopajīvī māṃsopajīvinau māṃsopajīvinaḥ
Vocativemāṃsopajīvin māṃsopajīvinau māṃsopajīvinaḥ
Accusativemāṃsopajīvinam māṃsopajīvinau māṃsopajīvinaḥ
Instrumentalmāṃsopajīvinā māṃsopajīvibhyām māṃsopajīvibhiḥ
Dativemāṃsopajīvine māṃsopajīvibhyām māṃsopajīvibhyaḥ
Ablativemāṃsopajīvinaḥ māṃsopajīvibhyām māṃsopajīvibhyaḥ
Genitivemāṃsopajīvinaḥ māṃsopajīvinoḥ māṃsopajīvinām
Locativemāṃsopajīvini māṃsopajīvinoḥ māṃsopajīviṣu

Compound māṃsopajīvi -

Adverb -māṃsopajīvi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria