Declension table of ?māṃsodana

Deva

MasculineSingularDualPlural
Nominativemāṃsodanaḥ māṃsodanau māṃsodanāḥ
Vocativemāṃsodana māṃsodanau māṃsodanāḥ
Accusativemāṃsodanam māṃsodanau māṃsodanān
Instrumentalmāṃsodanena māṃsodanābhyām māṃsodanaiḥ māṃsodanebhiḥ
Dativemāṃsodanāya māṃsodanābhyām māṃsodanebhyaḥ
Ablativemāṃsodanāt māṃsodanābhyām māṃsodanebhyaḥ
Genitivemāṃsodanasya māṃsodanayoḥ māṃsodanānām
Locativemāṃsodane māṃsodanayoḥ māṃsodaneṣu

Compound māṃsodana -

Adverb -māṃsodanam -māṃsodanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria