Declension table of ?māṃsika

Deva

MasculineSingularDualPlural
Nominativemāṃsikaḥ māṃsikau māṃsikāḥ
Vocativemāṃsika māṃsikau māṃsikāḥ
Accusativemāṃsikam māṃsikau māṃsikān
Instrumentalmāṃsikena māṃsikābhyām māṃsikaiḥ māṃsikebhiḥ
Dativemāṃsikāya māṃsikābhyām māṃsikebhyaḥ
Ablativemāṃsikāt māṃsikābhyām māṃsikebhyaḥ
Genitivemāṃsikasya māṃsikayoḥ māṃsikānām
Locativemāṃsike māṃsikayoḥ māṃsikeṣu

Compound māṃsika -

Adverb -māṃsikam -māṃsikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria