Declension table of ?māṃsi

Deva

MasculineSingularDualPlural
Nominativemāṃsiḥ māṃsī māṃsayaḥ
Vocativemāṃse māṃsī māṃsayaḥ
Accusativemāṃsim māṃsī māṃsīn
Instrumentalmāṃsinā māṃsibhyām māṃsibhiḥ
Dativemāṃsaye māṃsibhyām māṃsibhyaḥ
Ablativemāṃseḥ māṃsibhyām māṃsibhyaḥ
Genitivemāṃseḥ māṃsyoḥ māṃsīnām
Locativemāṃsau māṃsyoḥ māṃsiṣu

Compound māṃsi -

Adverb -māṃsi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria