Declension table of ?māṃsaśukrala

Deva

NeuterSingularDualPlural
Nominativemāṃsaśukralam māṃsaśukrale māṃsaśukralāni
Vocativemāṃsaśukrala māṃsaśukrale māṃsaśukralāni
Accusativemāṃsaśukralam māṃsaśukrale māṃsaśukralāni
Instrumentalmāṃsaśukralena māṃsaśukralābhyām māṃsaśukralaiḥ
Dativemāṃsaśukralāya māṃsaśukralābhyām māṃsaśukralebhyaḥ
Ablativemāṃsaśukralāt māṃsaśukralābhyām māṃsaśukralebhyaḥ
Genitivemāṃsaśukralasya māṃsaśukralayoḥ māṃsaśukralānām
Locativemāṃsaśukrale māṃsaśukralayoḥ māṃsaśukraleṣu

Compound māṃsaśukrala -

Adverb -māṃsaśukralam -māṃsaśukralāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria