Declension table of ?māṃsaśoṇitapaṅkinī

Deva

FeminineSingularDualPlural
Nominativemāṃsaśoṇitapaṅkinī māṃsaśoṇitapaṅkinyau māṃsaśoṇitapaṅkinyaḥ
Vocativemāṃsaśoṇitapaṅkini māṃsaśoṇitapaṅkinyau māṃsaśoṇitapaṅkinyaḥ
Accusativemāṃsaśoṇitapaṅkinīm māṃsaśoṇitapaṅkinyau māṃsaśoṇitapaṅkinīḥ
Instrumentalmāṃsaśoṇitapaṅkinyā māṃsaśoṇitapaṅkinībhyām māṃsaśoṇitapaṅkinībhiḥ
Dativemāṃsaśoṇitapaṅkinyai māṃsaśoṇitapaṅkinībhyām māṃsaśoṇitapaṅkinībhyaḥ
Ablativemāṃsaśoṇitapaṅkinyāḥ māṃsaśoṇitapaṅkinībhyām māṃsaśoṇitapaṅkinībhyaḥ
Genitivemāṃsaśoṇitapaṅkinyāḥ māṃsaśoṇitapaṅkinyoḥ māṃsaśoṇitapaṅkinīnām
Locativemāṃsaśoṇitapaṅkinyām māṃsaśoṇitapaṅkinyoḥ māṃsaśoṇitapaṅkinīṣu

Compound māṃsaśoṇitapaṅkini - māṃsaśoṇitapaṅkinī -

Adverb -māṃsaśoṇitapaṅkini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria