Declension table of ?māṃsaśoṇitapaṅkin

Deva

NeuterSingularDualPlural
Nominativemāṃsaśoṇitapaṅki māṃsaśoṇitapaṅkinī māṃsaśoṇitapaṅkīni
Vocativemāṃsaśoṇitapaṅkin māṃsaśoṇitapaṅki māṃsaśoṇitapaṅkinī māṃsaśoṇitapaṅkīni
Accusativemāṃsaśoṇitapaṅki māṃsaśoṇitapaṅkinī māṃsaśoṇitapaṅkīni
Instrumentalmāṃsaśoṇitapaṅkinā māṃsaśoṇitapaṅkibhyām māṃsaśoṇitapaṅkibhiḥ
Dativemāṃsaśoṇitapaṅkine māṃsaśoṇitapaṅkibhyām māṃsaśoṇitapaṅkibhyaḥ
Ablativemāṃsaśoṇitapaṅkinaḥ māṃsaśoṇitapaṅkibhyām māṃsaśoṇitapaṅkibhyaḥ
Genitivemāṃsaśoṇitapaṅkinaḥ māṃsaśoṇitapaṅkinoḥ māṃsaśoṇitapaṅkinām
Locativemāṃsaśoṇitapaṅkini māṃsaśoṇitapaṅkinoḥ māṃsaśoṇitapaṅkiṣu

Compound māṃsaśoṇitapaṅki -

Adverb -māṃsaśoṇitapaṅki

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria