Declension table of ?māṃsaśīla

Deva

NeuterSingularDualPlural
Nominativemāṃsaśīlam māṃsaśīle māṃsaśīlāni
Vocativemāṃsaśīla māṃsaśīle māṃsaśīlāni
Accusativemāṃsaśīlam māṃsaśīle māṃsaśīlāni
Instrumentalmāṃsaśīlena māṃsaśīlābhyām māṃsaśīlaiḥ
Dativemāṃsaśīlāya māṃsaśīlābhyām māṃsaśīlebhyaḥ
Ablativemāṃsaśīlāt māṃsaśīlābhyām māṃsaśīlebhyaḥ
Genitivemāṃsaśīlasya māṃsaśīlayoḥ māṃsaśīlānām
Locativemāṃsaśīle māṃsaśīlayoḥ māṃsaśīleṣu

Compound māṃsaśīla -

Adverb -māṃsaśīlam -māṃsaśīlāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria