Declension table of ?māṃsayūtha

Deva

NeuterSingularDualPlural
Nominativemāṃsayūtham māṃsayūthe māṃsayūthāni
Vocativemāṃsayūtha māṃsayūthe māṃsayūthāni
Accusativemāṃsayūtham māṃsayūthe māṃsayūthāni
Instrumentalmāṃsayūthena māṃsayūthābhyām māṃsayūthaiḥ
Dativemāṃsayūthāya māṃsayūthābhyām māṃsayūthebhyaḥ
Ablativemāṃsayūthāt māṃsayūthābhyām māṃsayūthebhyaḥ
Genitivemāṃsayūthasya māṃsayūthayoḥ māṃsayūthānām
Locativemāṃsayūthe māṃsayūthayoḥ māṃsayūtheṣu

Compound māṃsayūtha -

Adverb -māṃsayūtham -māṃsayūthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria