Declension table of ?māṃsavikretṛ

Deva

MasculineSingularDualPlural
Nominativemāṃsavikretā māṃsavikretārau māṃsavikretāraḥ
Vocativemāṃsavikretaḥ māṃsavikretārau māṃsavikretāraḥ
Accusativemāṃsavikretāram māṃsavikretārau māṃsavikretṝn
Instrumentalmāṃsavikretrā māṃsavikretṛbhyām māṃsavikretṛbhiḥ
Dativemāṃsavikretre māṃsavikretṛbhyām māṃsavikretṛbhyaḥ
Ablativemāṃsavikretuḥ māṃsavikretṛbhyām māṃsavikretṛbhyaḥ
Genitivemāṃsavikretuḥ māṃsavikretroḥ māṃsavikretṝṇām
Locativemāṃsavikretari māṃsavikretroḥ māṃsavikretṛṣu

Compound māṃsavikretṛ -

Adverb -māṃsavikretṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria