Declension table of ?māṃsavikraya

Deva

MasculineSingularDualPlural
Nominativemāṃsavikrayaḥ māṃsavikrayau māṃsavikrayāḥ
Vocativemāṃsavikraya māṃsavikrayau māṃsavikrayāḥ
Accusativemāṃsavikrayam māṃsavikrayau māṃsavikrayān
Instrumentalmāṃsavikrayeṇa māṃsavikrayābhyām māṃsavikrayaiḥ māṃsavikrayebhiḥ
Dativemāṃsavikrayāya māṃsavikrayābhyām māṃsavikrayebhyaḥ
Ablativemāṃsavikrayāt māṃsavikrayābhyām māṃsavikrayebhyaḥ
Genitivemāṃsavikrayasya māṃsavikrayayoḥ māṃsavikrayāṇām
Locativemāṃsavikraye māṃsavikrayayoḥ māṃsavikrayeṣu

Compound māṃsavikraya -

Adverb -māṃsavikrayam -māṃsavikrayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria