Declension table of ?māṃsavat

Deva

NeuterSingularDualPlural
Nominativemāṃsavat māṃsavantī māṃsavatī māṃsavanti
Vocativemāṃsavat māṃsavantī māṃsavatī māṃsavanti
Accusativemāṃsavat māṃsavantī māṃsavatī māṃsavanti
Instrumentalmāṃsavatā māṃsavadbhyām māṃsavadbhiḥ
Dativemāṃsavate māṃsavadbhyām māṃsavadbhyaḥ
Ablativemāṃsavataḥ māṃsavadbhyām māṃsavadbhyaḥ
Genitivemāṃsavataḥ māṃsavatoḥ māṃsavatām
Locativemāṃsavati māṃsavatoḥ māṃsavatsu

Adverb -māṃsavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria