Declension table of ?māṃsavat

Deva

MasculineSingularDualPlural
Nominativemāṃsavān māṃsavantau māṃsavantaḥ
Vocativemāṃsavan māṃsavantau māṃsavantaḥ
Accusativemāṃsavantam māṃsavantau māṃsavataḥ
Instrumentalmāṃsavatā māṃsavadbhyām māṃsavadbhiḥ
Dativemāṃsavate māṃsavadbhyām māṃsavadbhyaḥ
Ablativemāṃsavataḥ māṃsavadbhyām māṃsavadbhyaḥ
Genitivemāṃsavataḥ māṃsavatoḥ māṃsavatām
Locativemāṃsavati māṃsavatoḥ māṃsavatsu

Compound māṃsavat -

Adverb -māṃsavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria